2022-07-27

भाद्रपदः-06-29 , मिथुनम्-पुनर्वसुः🌛🌌 , कर्कटः-पुष्यः-04-11🌞🌌 , नभः-05-05🌞🪐 , बुधः

  • Indian civil date: 1944-05-05, Islamic: 1443-12-27 Ḏū al-Ḥijjah, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►21:12; अमावास्या►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — हर्षणः►17:02; वज्रम्►
  • २|🌛-🌞|करणम् — विष्टिः►08:01; शकुनिः►21:12; चतुष्पात्►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (-11.11° → -12.06°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (115.29° → 116.24°), मङ्गलः (79.17° → 79.47°), शनैश्चरः (160.74° → 161.77°), शुक्रः (23.16° → 22.91°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:07-12:26🌞️-18:44🌇
  • 🌛चन्द्रास्तमयः—17:50; चन्द्रोदयः—05:31*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:07-07:42; साङ्गवः—09:16-10:51; मध्याह्नः—12:26-14:00; अपराह्णः—15:35-17:10; सायाह्नः—18:44-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:07-06:58; प्रातः-मु॰2—06:58-07:48; साङ्गवः-मु॰2—09:29-10:20; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:22; सायाह्नः-मु॰2—17:03-17:54; सायाह्नः-मु॰3—17:54-18:44
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:22; मध्यरात्रिः—23:17-01:34

  • राहुकालः—12:26-14:00; यमघण्टः—07:42-09:16; गुलिककालः—10:51-12:26

  • शूलम्—उदीची (►12:51); परिहारः–क्षीरम्