2022-07-29

आश्वयुजः-07-01 , कर्कटः-पुष्यः🌛🌌 , कर्कटः-पुष्यः-04-13🌞🌌 , नभः-05-07🌞🪐 , शुक्रः

  • Indian civil date: 1944-05-07, Islamic: 1443-12-29 Ḏū al-Ḥijjah, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►25:21*; शुक्ल-द्वितीया►
  • 🌌🌛नक्षत्रम् — पुष्यः►09:44; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — सिद्धिः►18:31; व्यतीपातः►
  • २|🌛-🌞|करणम् — किंस्तुघ्नः►12:25; बवः►25:21*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (-12.98° → -13.87°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (79.78° → 80.08°), गुरुः (117.20° → 118.15°), शुक्रः (22.65° → 22.39°), शनैश्चरः (162.79° → 163.82°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:08-12:26🌞️-18:44🌇
  • 🌛चन्द्रोदयः—06:21; चन्द्रास्तमयः—19:18

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:08-07:42; साङ्गवः—09:17-10:51; मध्याह्नः—12:26-14:00; अपराह्णः—15:35-17:09; सायाह्नः—18:44-20:09
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:08-06:58; प्रातः-मु॰2—06:58-07:48; साङ्गवः-मु॰2—09:29-10:20; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:22; सायाह्नः-मु॰2—17:03-17:53; सायाह्नः-मु॰3—17:53-18:44
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:22; मध्यरात्रिः—23:17-01:34

  • राहुकालः—10:51-12:26; यमघण्टः—15:35-17:09; गुलिककालः—07:42-09:17

  • शूलम्—प्रतीची (►11:10); परिहारः–गुडम्

उत्सवाः

  • दर्श-स्थालीपाकः, दर्शेष्टिः, पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्

दर्शेष्टिः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

दर्श-स्थालीपाकः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details