2022-07-30

आश्वयुजः-07-02 , कर्कटः-आश्रेषा🌛🌌 , कर्कटः-पुष्यः-04-14🌞🌌 , नभः-05-08🌞🪐 , शनिः

  • Indian civil date: 1944-05-08, Islamic: 1444-01-01 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►27:00*; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — आश्रेषा►12:10; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — व्यतीपातः►18:56; वरीयान्►
  • २|🌛-🌞|करणम् — बालवः►14:13; कौलवः►27:00*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (118.15° → 119.12°), शुक्रः (22.39° → 22.13°), मङ्गलः (80.08° → 80.39°), बुधः (-13.87° → -14.73°), शनैश्चरः (163.82° → 164.85°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:08-12:26🌞️-18:43🌇
  • 🌛चन्द्रोदयः—07:11; चन्द्रास्तमयः—19:59

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:08-07:42; साङ्गवः—09:17-10:51; मध्याह्नः—12:26-14:00; अपराह्णः—15:35-17:09; सायाह्नः—18:43-20:09
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:08-06:58; प्रातः-मु॰2—06:58-07:49; साङ्गवः-मु॰2—09:29-10:20; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:22; सायाह्नः-मु॰2—17:03-17:53; सायाह्नः-मु॰3—17:53-18:43
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:22; मध्यरात्रिः—23:17-01:34

  • राहुकालः—09:17-10:51; यमघण्टः—14:00-15:35; गुलिककालः—06:08-07:42

  • शूलम्—प्राची (►09:29); परिहारः–दधि