2022-08-02

आश्वयुजः-07-05 , कन्या-उत्तरफल्गुनी🌛🌌 , कर्कटः-पुष्यः-04-17🌞🌌 , नभः-05-11🌞🪐 , मङ्गलः

  • Indian civil date: 1944-05-11, Islamic: 1444-01-04 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►29:42*; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►17:26; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — शिवः►18:32; सिद्धः►
  • २|🌛-🌞|करणम् — बवः►17:31; बालवः►29:42*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (121.05° → 122.02°), बुधः (-16.37° → -17.15°), मङ्गलः (81.01° → 81.33°), शुक्रः (21.62° → 21.36°), शनैश्चरः (166.90° → 167.93°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:08-12:25🌞️-18:42🌇
  • 🌛चन्द्रोदयः—09:36; चन्द्रास्तमयः—21:56

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:08-07:43; साङ्गवः—09:17-10:51; मध्याह्नः—12:25-14:00; अपराह्णः—15:34-17:08; सायाह्नः—18:42-20:08
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:08-06:59; प्रातः-मु॰2—06:59-07:49; साङ्गवः-मु॰2—09:29-10:20; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:31-15:21; सायाह्नः-मु॰2—17:02-17:52; सायाह्नः-मु॰3—17:52-18:42
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:23; मध्यरात्रिः—23:17-01:34

  • राहुकालः—15:34-17:08; यमघण्टः—09:17-10:51; गुलिककालः—12:25-14:00

  • शूलम्—उदीची (►11:10); परिहारः–क्षीरम्