2022-08-03

आश्वयुजः-07-06 , कन्या-हस्तः🌛🌌 , कर्कटः-पुष्यः-04-18🌞🌌 , नभः-05-12🌞🪐 , बुधः

  • Indian civil date: 1944-05-12, Islamic: 1444-01-05 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►29:41*; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — हस्तः►18:21; चित्रा► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►09:10; आश्रेषा►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — सिद्धः►17:43; साध्यः►
  • २|🌛-🌞|करणम् — कौलवः►17:45; तैतिलः►29:41*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (122.02° → 123.00°), शुक्रः (21.36° → 21.10°), मङ्गलः (81.33° → 81.64°), बुधः (-17.15° → -17.90°), शनैश्चरः (167.93° → 168.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:09-12:25🌞️-18:42🌇
  • 🌛चन्द्रोदयः—10:26; चन्द्रास्तमयः—22:36

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:09-07:43; साङ्गवः—09:17-10:51; मध्याह्नः—12:25-14:00; अपराह्णः—15:34-17:08; सायाह्नः—18:42-20:08
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:09-06:59; प्रातः-मु॰2—06:59-07:49; साङ्गवः-मु॰2—09:30-10:20; पूर्वाह्णः-मु॰2—12:00-12:50; अपराह्णः-मु॰2—14:31-15:21; सायाह्नः-मु॰2—17:02-17:52; सायाह्नः-मु॰3—17:52-18:42
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:23; मध्यरात्रिः—23:17-01:34

  • राहुकालः—12:25-14:00; यमघण्टः—07:43-09:17; गुलिककालः—10:51-12:25

  • शूलम्—उदीची (►12:50); परिहारः–क्षीरम्