2022-08-04

आश्वयुजः-07-07 , कन्या-चित्रा🌛🌌 , कर्कटः-आश्रेषा-04-19🌞🌌 , नभः-05-13🌞🪐 , गुरुः

  • Indian civil date: 1944-05-13, Islamic: 1444-01-06 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►29:06*; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — चित्रा►18:45; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — साध्यः►16:29; शुभः►
  • २|🌛-🌞|करणम् — गरः►17:28; वणिजः►29:06*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-17.90° → -18.62°), शुक्रः (21.10° → 20.84°), मङ्गलः (81.64° → 81.97°), गुरुः (123.00° → 123.98°), शनैश्चरः (168.96° → 169.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:09-12:25🌞️-18:42🌇
  • 🌛चन्द्रोदयः—11:17; चन्द्रास्तमयः—23:19

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:09-07:43; साङ्गवः—09:17-10:51; मध्याह्नः—12:25-13:59; अपराह्णः—15:34-17:08; सायाह्नः—18:42-20:08
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:09-06:59; प्रातः-मु॰2—06:59-07:49; साङ्गवः-मु॰2—09:30-10:20; पूर्वाह्णः-मु॰2—12:00-12:50; अपराह्णः-मु॰2—14:31-15:21; सायाह्नः-मु॰2—17:01-17:52; सायाह्नः-मु॰3—17:52-18:42
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:23; मध्यरात्रिः—23:17-01:34

  • राहुकालः—13:59-15:34; यमघण्टः—06:09-07:43; गुलिककालः—09:17-10:51

  • शूलम्—दक्षिणा (►14:31); परिहारः–तैलम्

उत्सवाः

  • सायन-वैधृतिः

सायन-वैधृतिः

  • 00:58→