2022-08-05

आश्वयुजः-07-08 , तुला-स्वाती🌛🌌 , कर्कटः-आश्रेषा-04-20🌞🌌 , नभः-05-14🌞🪐 , शुक्रः

  • Indian civil date: 1944-05-14, Islamic: 1444-01-07 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►27:57*; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — स्वाती►18:35; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — शुभः►14:48; शुक्लः►
  • २|🌛-🌞|करणम् — विष्टिः►16:36; बवः►27:57*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (169.99° → 171.02°), मङ्गलः (81.97° → 82.29°), बुधः (-18.62° → -19.32°), शुक्रः (20.84° → 20.58°), गुरुः (123.98° → 124.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:09-12:25🌞️-18:41🌇
  • 🌛चन्द्रोदयः—12:11; चन्द्रास्तमयः—00:05*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:09-07:43; साङ्गवः—09:17-10:51; मध्याह्नः—12:25-13:59; अपराह्णः—15:33-17:07; सायाह्नः—18:41-20:07
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:09-06:59; प्रातः-मु॰2—06:59-07:49; साङ्गवः-मु॰2—09:30-10:20; पूर्वाह्णः-मु॰2—12:00-12:50; अपराह्णः-मु॰2—14:31-15:21; सायाह्नः-मु॰2—17:01-17:51; सायाह्नः-मु॰3—17:51-18:41
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:23; मध्यरात्रिः—23:16-01:34

  • राहुकालः—10:51-12:25; यमघण्टः—15:33-17:07; गुलिककालः—07:43-09:17

  • शूलम्—प्रतीची (►11:10); परिहारः–गुडम्

उत्सवाः

  • सायन-वैधृतिः

सायन-वैधृतिः

  • →23:05