2022-08-06

आश्वयुजः-07-09 , तुला-विशाखा🌛🌌 , कर्कटः-आश्रेषा-04-21🌞🌌 , नभः-05-15🌞🪐 , शनिः

  • Indian civil date: 1944-05-15, Islamic: 1444-01-08 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►26:11*; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — विशाखा►17:49; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — शुक्लः►12:37; ब्रह्म►
  • २|🌛-🌞|करणम् — बालवः►15:08; कौलवः►26:11*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (171.02° → 172.05°), शुक्रः (20.58° → 20.32°), मङ्गलः (82.29° → 82.62°), गुरुः (124.96° → 125.95°), बुधः (-19.32° → -19.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:09-12:25🌞️-18:41🌇
  • 🌛चन्द्रोदयः—13:08; चन्द्रास्तमयः—00:56*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:09-07:43; साङ्गवः—09:17-10:51; मध्याह्नः—12:25-13:59; अपराह्णः—15:33-17:07; सायाह्नः—18:41-20:07
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:09-06:59; प्रातः-मु॰2—06:59-07:49; साङ्गवः-मु॰2—09:30-10:20; पूर्वाह्णः-मु॰2—12:00-12:50; अपराह्णः-मु॰2—14:30-15:20; सायाह्नः-मु॰2—17:01-17:51; सायाह्नः-मु॰3—17:51-18:41
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:23; मध्यरात्रिः—23:16-01:34

  • राहुकालः—09:17-10:51; यमघण्टः—13:59-15:33; गुलिककालः—06:09-07:43

  • शूलम्—प्राची (►09:30); परिहारः–दधि