2022-08-07

आश्वयुजः-07-10 , वृश्चिकः-अनूराधा🌛🌌 , कर्कटः-आश्रेषा-04-22🌞🌌 , नभः-05-16🌞🪐 , भानुः

  • Indian civil date: 1944-05-16, Islamic: 1444-01-09 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►23:51; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — अनूराधा►16:28; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — ब्रह्म►09:58; इन्द्रः►
  • २|🌛-🌞|करणम् — तैतिलः►13:05; गरः►23:51; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (20.32° → 20.06°), शनैश्चरः (172.05° → 173.09°), बुधः (-19.99° → -20.63°), गुरुः (125.95° → 126.94°), मङ्गलः (82.62° → 82.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:09-12:25🌞️-18:41🌇
  • 🌛चन्द्रोदयः—14:08; चन्द्रास्तमयः—01:53*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:09-07:43; साङ्गवः—09:17-10:51; मध्याह्नः—12:25-13:59; अपराह्णः—15:33-17:07; सायाह्नः—18:41-20:07
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:09-06:59; प्रातः-मु॰2—06:59-07:49; साङ्गवः-मु॰2—09:30-10:20; पूर्वाह्णः-मु॰2—12:00-12:50; अपराह्णः-मु॰2—14:30-15:20; सायाह्नः-मु॰2—17:00-17:50; सायाह्नः-मु॰3—17:50-18:41
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:23; मध्यरात्रिः—23:16-01:34

  • राहुकालः—17:07-18:41; यमघण्टः—12:25-13:59; गुलिककालः—15:33-17:07

  • शूलम्—प्रतीची (►11:10); परिहारः–गुडम्