2022-08-08

आश्वयुजः-07-11 , वृश्चिकः-ज्येष्ठा🌛🌌 , कर्कटः-आश्रेषा-04-23🌞🌌 , नभः-05-17🌞🪐 , सोमः

  • Indian civil date: 1944-05-17, Islamic: 1444-01-10 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►21:00; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►14:35; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — इन्द्रः►06:51; वैधृतिः►27:20*; विष्कम्भः►
  • २|🌛-🌞|करणम् — वणिजः►10:29; विष्टिः►21:00; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (173.09° → 174.12°), बुधः (-20.63° → -21.24°), मङ्गलः (82.95° → 83.28°), शुक्रः (20.06° → 19.79°), गुरुः (126.94° → 127.93°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:09-12:25🌞️-18:40🌇
  • 🌛चन्द्रोदयः—15:11; चन्द्रास्तमयः—02:54*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:09-07:43; साङ्गवः—09:17-10:51; मध्याह्नः—12:25-13:59; अपराह्णः—15:32-17:06; सायाह्नः—18:40-20:06
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:09-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:30-10:20; पूर्वाह्णः-मु॰2—12:00-12:50; अपराह्णः-मु॰2—14:30-15:20; सायाह्नः-मु॰2—17:00-17:50; सायाह्नः-मु॰3—17:50-18:40
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:16-01:34

  • राहुकालः—07:43-09:17; यमघण्टः—10:51-12:25; गुलिककालः—13:59-15:32

  • शूलम्—प्राची (►09:30); परिहारः–दधि