2022-08-09

आश्वयुजः-07-12 , धनुः-मूला🌛🌌 , कर्कटः-आश्रेषा-04-24🌞🌌 , नभः-05-18🌞🪐 , मङ्गलः

  • Indian civil date: 1944-05-18, Islamic: 1444-01-11 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►17:46; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — मूला►12:15; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — विष्कम्भः►23:32; प्रीतिः►
  • २|🌛-🌞|करणम् — बवः►07:26; बालवः►17:46; कौलवः►28:02*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (174.12° → 175.15°), शुक्रः (19.79° → 19.53°), मङ्गलः (83.28° → 83.62°), बुधः (-21.24° → -21.83°), गुरुः (127.93° → 128.93°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:10-12:25🌞️-18:40🌇
  • 🌛चन्द्रोदयः—16:14; चन्द्रास्तमयः—03:59*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:10-07:43; साङ्गवः—09:17-10:51; मध्याह्नः—12:25-13:58; अपराह्णः—15:32-17:06; सायाह्नः—18:40-20:06
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:10-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:30-10:20; पूर्वाह्णः-मु॰2—12:00-12:50; अपराह्णः-मु॰2—14:30-15:20; सायाह्नः-मु॰2—17:00-17:50; सायाह्नः-मु॰3—17:50-18:40
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:16-01:34

  • राहुकालः—15:32-17:06; यमघण्टः—09:17-10:51; गुलिककालः—12:25-13:58

  • शूलम्—उदीची (►11:10); परिहारः–क्षीरम्