2022-08-10

आश्वयुजः-07-13 , धनुः-पूर्वाषाढा🌛🌌 , कर्कटः-आश्रेषा-04-25🌞🌌 , नभः-05-19🌞🪐 , बुधः

  • Indian civil date: 1944-05-19, Islamic: 1444-01-12 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►14:16; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►09:37; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — प्रीतिः►19:31; आयुष्मान्►
  • २|🌛-🌞|करणम् — तैतिलः►14:16; गरः►24:27*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (175.15° → 176.19°), शुक्रः (19.53° → 19.27°), बुधः (-21.83° → -22.39°), गुरुः (128.93° → 129.93°), मङ्गलः (83.62° → 83.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:10-12:25🌞️-18:39🌇
  • 🌛चन्द्रोदयः—17:14; चन्द्रास्तमयः—05:04*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:10-07:43; साङ्गवः—09:17-10:51; मध्याह्नः—12:25-13:58; अपराह्णः—15:32-17:06; सायाह्नः—18:39-20:06
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:10-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:30-10:20; पूर्वाह्णः-मु॰2—12:00-12:50; अपराह्णः-मु॰2—14:29-15:19; सायाह्नः-मु॰2—16:59-17:49; सायाह्नः-मु॰3—17:49-18:39
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:16-01:34

  • राहुकालः—12:25-13:58; यमघण्टः—07:43-09:17; गुलिककालः—10:51-12:25

  • शूलम्—उदीची (►12:50); परिहारः–क्षीरम्