2022-08-12

आश्वयुजः-07-15 , मकरः-श्रविष्ठा🌛🌌 , कर्कटः-आश्रेषा-04-27🌞🌌 , नभः-05-21🌞🪐 , शुक्रः

  • Indian civil date: 1944-05-21, Islamic: 1444-01-14 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — पौर्णमासी►07:05; कृष्ण-प्रथमा►27:47*; कृष्ण-द्वितीया►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►25:33*; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — सौभाग्यः►11:29; शोभनः►
  • २|🌛-🌞|करणम् — बवः►07:05; बालवः►17:23; कौलवः►27:47*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (177.22° → 178.25°), बुधः (-22.92° → -23.43°), मङ्गलः (84.30° → 84.65°), शुक्रः (19.01° → 18.74°), गुरुः (130.93° → 131.94°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:10-12:24🌞️-18:38🌇

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:10-07:44; साङ्गवः—09:17-10:51; मध्याह्नः—12:24-13:58; अपराह्णः—15:31-17:05; सायाह्नः—18:38-20:05
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:10-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:30-10:19; पूर्वाह्णः-मु॰2—11:59-12:49; अपराह्णः-मु॰2—14:29-15:19; सायाह्नः-मु॰2—16:59-17:48; सायाह्नः-मु॰3—17:48-18:38
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:15-01:33

  • राहुकालः—10:51-12:24; यमघण्टः—15:31-17:05; गुलिककालः—07:44-09:17

  • शूलम्—प्रतीची (►11:09); परिहारः–गुडम्

उत्सवाः

  • पार्वण-प्रायश्चित्तावकाशः दर्शे, पूर्ण-स्थालीपाकः, पूर्णमासेष्टिः

पार्वण-प्रायश्चित्तावकाशः दर्शे

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पूर्णमासेष्टिः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

पूर्ण-स्थालीपाकः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details