2022-08-15

आश्वयुजः-07-19 , मीनः-उत्तरप्रोष्ठपदा🌛🌌 , कर्कटः-आश्रेषा-04-30🌞🌌 , नभः-05-24🌞🪐 , सोमः

  • Indian civil date: 1944-05-24, Islamic: 1444-01-17 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►21:02; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►21:04; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — धृतिः►23:19; शूलः►
  • २|🌛-🌞|करणम् — बवः►09:43; बालवः►21:02; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-179.68° → -178.64°), मङ्गलः (85.36° → 85.71°), बुधः (-24.35° → -24.77°), शुक्रः (18.22° → 17.95°), गुरुः (133.96° → 134.98°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:10-12:24🌞️-18:37🌇
  • 🌛चन्द्रास्तमयः—09:01; चन्द्रोदयः—21:19

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:10-07:44; साङ्गवः—09:17-10:50; मध्याह्नः—12:24-13:57; अपराह्णः—15:30-17:04; सायाह्नः—18:37-20:04
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:10-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:29-10:19; पूर्वाह्णः-मु॰2—11:59-12:49; अपराह्णः-मु॰2—14:28-15:18; सायाह्नः-मु॰2—16:57-17:47; सायाह्नः-मु॰3—17:47-18:37
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:14-01:33

  • राहुकालः—07:44-09:17; यमघण्टः—10:50-12:24; गुलिककालः—13:57-15:30

  • शूलम्—प्राची (►09:29); परिहारः–दधि