2022-08-16

आश्वयुजः-07-20 , मीनः-रेवती🌛🌌 , कर्कटः-आश्रेषा-04-31🌞🌌 , नभः-05-25🌞🪐 , मङ्गलः

  • Indian civil date: 1944-05-25, Islamic: 1444-01-18 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►20:17; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — रेवती►21:04; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — शूलः►21:44; गण्डः►
  • २|🌛-🌞|करणम् — कौलवः►08:33; तैतिलः►20:17; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - गुरुः (134.98° → 136.00°), मङ्गलः (85.71° → 86.08°), बुधः (-24.77° → -25.16°), शनैश्चरः (-178.64° → -177.60°), शुक्रः (17.95° → 17.69°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:23🌞️-18:36🌇
  • 🌛चन्द्रास्तमयः—09:54; चन्द्रोदयः—22:01

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:17-10:50; मध्याह्नः—12:23-13:57; अपराह्णः—15:30-17:03; सायाह्नः—18:36-20:03
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:29-10:19; पूर्वाह्णः-मु॰2—11:59-12:48; अपराह्णः-मु॰2—14:28-15:17; सायाह्नः-मु॰2—16:57-17:47; सायाह्नः-मु॰3—17:47-18:36
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:14-01:33

  • राहुकालः—15:30-17:03; यमघण्टः—09:17-10:50; गुलिककालः—12:23-13:57

  • शूलम्—उदीची (►11:09); परिहारः–क्षीरम्

उत्सवाः

  • सायन-व्यतीपातः

सायन-व्यतीपातः

  • 18:57→