2022-08-19

आश्वयुजः-07-23 , वृषभः-कृत्तिका🌛🌌 , सिंहः-मघा-05-03🌞🌌 , नभः-05-28🌞🪐 , शुक्रः

  • Indian civil date: 1944-05-28, Islamic: 1444-01-21 Al-Muḥarram, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►22:59; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — कृत्तिका►25:51*; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — मघा►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — ध्रुवः►20:54; व्याघातः►
  • २|🌛-🌞|करणम् — बालवः►10:06; कौलवः►22:59; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - गुरुः (138.06° → 139.09°), बुधः (-25.85° → -26.14°), मङ्गलः (86.81° → 87.18°), शनैश्चरः (-175.53° → -174.50°), शुक्रः (17.16° → 16.89°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:23🌞️-18:35🌇
  • 🌛चन्द्रास्तमयः—12:28; चन्द्रोदयः—00:12*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:17-10:50; मध्याह्नः—12:23-13:56; अपराह्णः—15:29-17:02; सायाह्नः—18:35-20:02
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:29-10:19; पूर्वाह्णः-मु॰2—11:58-12:48; अपराह्णः-मु॰2—14:27-15:16; सायाह्नः-मु॰2—16:56-17:45; सायाह्नः-मु॰3—17:45-18:35
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:13-01:32

  • राहुकालः—10:50-12:23; यमघण्टः—15:29-17:02; गुलिककालः—07:44-09:17

  • शूलम्—प्रतीची (►11:08); परिहारः–गुडम्