2022-08-20

आश्वयुजः-07-24 , वृषभः-रोहिणी🌛🌌 , सिंहः-मघा-05-04🌞🌌 , नभः-05-29🌞🪐 , शनिः

  • Indian civil date: 1944-05-29, Islamic: 1444-01-22 Al-Muḥarram, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►25:09*; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — रोहिणी►28:37*; मृगशीर्षम्► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — मघा►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — व्याघातः►21:36; हर्षणः►
  • २|🌛-🌞|करणम् — तैतिलः►12:01; गरः►25:09*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - गुरुः (139.09° → 140.12°), बुधः (-26.14° → -26.41°), शनैश्चरः (-174.50° → -173.46°), मङ्गलः (87.18° → 87.56°), शुक्रः (16.89° → 16.63°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:23🌞️-18:34🌇
  • 🌛चन्द्रास्तमयः—13:19; चन्द्रोदयः—00:58*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:17-10:50; मध्याह्नः—12:23-13:55; अपराह्णः—15:28-17:01; सायाह्नः—18:34-20:01
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:29-10:19; पूर्वाह्णः-मु॰2—11:58-12:47; अपराह्णः-मु॰2—14:26-15:16; सायाह्नः-मु॰2—16:55-17:45; सायाह्नः-मु॰3—17:45-18:34
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:13-01:32

  • राहुकालः—09:17-10:50; यमघण्टः—13:55-15:28; गुलिककालः—06:11-07:44

  • शूलम्—प्राची (►09:29); परिहारः–दधि