2022-08-21

आश्वयुजः-07-25 , वृषभः-मृगशीर्षम्🌛🌌 , सिंहः-मघा-05-05🌞🌌 , नभः-05-30🌞🪐 , भानुः

  • Indian civil date: 1944-05-30, Islamic: 1444-01-23 Al-Muḥarram, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►27:36*; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — मघा►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — हर्षणः►22:33; वज्रम्►
  • २|🌛-🌞|करणम् — वणिजः►14:21; विष्टिः►27:36*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (140.12° → 141.16°), शुक्रः (16.63° → 16.36°), शनैश्चरः (-173.46° → -172.42°), बुधः (-26.41° → -26.64°), मङ्गलः (87.56° → 87.94°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:22🌞️-18:34🌇
  • 🌛चन्द्रास्तमयः—14:09; चन्द्रोदयः—01:47*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:17-10:49; मध्याह्नः—12:22-13:55; अपराह्णः—15:28-17:01; सायाह्नः—18:34-20:01
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:29-10:19; पूर्वाह्णः-मु॰2—11:58-12:47; अपराह्णः-मु॰2—14:26-15:16; सायाह्नः-मु॰2—16:55-17:44; सायाह्नः-मु॰3—17:44-18:34
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:13-01:32

  • राहुकालः—17:01-18:34; यमघण्टः—12:22-13:55; गुलिककालः—15:28-17:01

  • शूलम्—प्रतीची (►11:08); परिहारः–गुडम्