2022-08-22

आश्वयुजः-07-26 , मिथुनम्-मृगशीर्षम्🌛🌌 , सिंहः-मघा-05-06🌞🌌 , नभः-05-31🌞🪐 , सोमः

  • Indian civil date: 1944-05-31, Islamic: 1444-01-24 Al-Muḥarram, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►30:07*; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►07:38; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — मघा►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — वज्रम्►23:35; सिद्धिः►
  • २|🌛-🌞|करणम् — बवः►16:52; बालवः►30:07*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (16.36° → 16.10°), गुरुः (141.16° → 142.20°), मङ्गलः (87.94° → 88.33°), शनैश्चरः (-172.42° → -171.38°), बुधः (-26.64° → -26.83°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:22🌞️-18:33🌇
  • 🌛चन्द्रास्तमयः—14:59; चन्द्रोदयः—02:36*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:17-10:49; मध्याह्नः—12:22-13:55; अपराह्णः—15:28-17:00; सायाह्नः—18:33-20:00
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:29-10:18; पूर्वाह्णः-मु॰2—11:57-12:47; अपराह्णः-मु॰2—14:26-15:15; सायाह्नः-मु॰2—16:54-17:44; सायाह्नः-मु॰3—17:44-18:33
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:12-01:32

  • राहुकालः—07:44-09:17; यमघण्टः—10:49-12:22; गुलिककालः—13:55-15:28

  • शूलम्—प्राची (►09:29); परिहारः–दधि