2022-08-23

आश्वयुजः-07-27 , मिथुनम्-आर्द्रा🌛🌌 , सिंहः-मघा-05-07🌞🌌 , नभस्यः-06-01🌞🪐 , मङ्गलः

  • Indian civil date: 1944-06-01, Islamic: 1444-01-25 Al-Muḥarram, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►10:41; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — मघा►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — सिद्धिः►24:33*; व्यतीपातः►
  • २|🌛-🌞|करणम् — कौलवः►19:20; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (142.20° → 143.25°), शनैश्चरः (-171.38° → -170.35°), मङ्गलः (88.33° → 88.72°), शुक्रः (16.10° → 15.83°), बुधः (-26.83° → -26.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:22🌞️-18:32🌇
  • 🌛चन्द्रास्तमयः—15:47; चन्द्रोदयः—03:26*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:16-10:49; मध्याह्नः—12:22-13:54; अपराह्णः—15:27-17:00; सायाह्नः—18:32-20:00
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:29-10:18; पूर्वाह्णः-मु॰2—11:57-12:47; अपराह्णः-मु॰2—14:25-15:15; सायाह्नः-मु॰2—16:54-17:43; सायाह्नः-मु॰3—17:43-18:32
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:12-01:32

  • राहुकालः—15:27-17:00; यमघण्टः—09:16-10:49; गुलिककालः—12:22-13:54

  • शूलम्—उदीची (►11:08); परिहारः–क्षीरम्