2022-08-24

आश्वयुजः-07-27 , मिथुनम्-पुनर्वसुः🌛🌌 , सिंहः-मघा-05-08🌞🌌 , नभस्यः-06-02🌞🪐 , बुधः

  • Indian civil date: 1944-06-02, Islamic: 1444-01-26 Al-Muḥarram, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►08:30; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►13:36; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — मघा►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — व्यतीपातः►25:20*; वरीयान्►
  • २|🌛-🌞|करणम् — तैतिलः►08:30; गरः►21:37; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-26.99° → -27.11°), मङ्गलः (88.72° → 89.12°), गुरुः (143.25° → 144.29°), शनैश्चरः (-170.35° → -169.31°), शुक्रः (15.83° → 15.57°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:22🌞️-18:32🌇
  • 🌛चन्द्रास्तमयः—16:32; चन्द्रोदयः—04:17*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:16-10:49; मध्याह्नः—12:22-13:54; अपराह्णः—15:27-16:59; सायाह्नः—18:32-19:59
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:29-10:18; पूर्वाह्णः-मु॰2—11:57-12:46; अपराह्णः-मु॰2—14:25-15:14; सायाह्नः-मु॰2—16:53-17:43; सायाह्नः-मु॰3—17:43-18:32
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:12-01:32

  • राहुकालः—12:22-13:54; यमघण्टः—07:44-09:16; गुलिककालः—10:49-12:22

  • शूलम्—उदीची (►12:46); परिहारः–क्षीरम्