2022-08-25

आश्वयुजः-07-28 , कर्कटः-पुष्यः🌛🌌 , सिंहः-मघा-05-09🌞🌌 , नभस्यः-06-03🌞🪐 , गुरुः

  • Indian civil date: 1944-06-03, Islamic: 1444-01-27 Al-Muḥarram, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►10:38; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — पुष्यः►16:13; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — मघा►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — वरीयान्►25:52*; परिघः►
  • २|🌛-🌞|करणम् — वणिजः►10:38; विष्टिः►23:34; शकुनिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-27.11° → -27.20°), शनैश्चरः (-169.31° → -168.27°), शुक्रः (15.57° → 15.30°), गुरुः (144.29° → 145.35°), मङ्गलः (89.12° → 89.52°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:21🌞️-18:31🌇
  • 🌛चन्द्रास्तमयः—17:16; चन्द्रोदयः—05:07*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:16-10:49; मध्याह्नः—12:21-13:54; अपराह्णः—15:26-16:59; सायाह्नः—18:31-19:59
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:29-10:18; पूर्वाह्णः-मु॰2—11:57-12:46; अपराह्णः-मु॰2—14:25-15:14; सायाह्नः-मु॰2—16:53-17:42; सायाह्नः-मु॰3—17:42-18:31
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:11-01:31

  • राहुकालः—13:54-15:26; यमघण्टः—06:11-07:44; गुलिककालः—09:16-10:49

  • शूलम्—दक्षिणा (►14:25); परिहारः–तैलम्