2022-08-26

आश्वयुजः-07-29 , कर्कटः-आश्रेषा🌛🌌 , सिंहः-मघा-05-10🌞🌌 , नभस्यः-06-04🌞🪐 , शुक्रः

  • Indian civil date: 1944-06-04, Islamic: 1444-01-28 Al-Muḥarram, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►12:24; अमावास्या►
  • 🌌🌛नक्षत्रम् — आश्रेषा►18:30; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — मघा►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — परिघः►26:06*; शिवः►
  • २|🌛-🌞|करणम् — शकुनिः►12:24; चतुष्पात्►25:08*; नाग►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (15.30° → 15.04°), बुधः (-27.20° → -27.23°), शनैश्चरः (-168.27° → -167.23°), गुरुः (145.35° → 146.40°), मङ्गलः (89.52° → 89.92°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:21🌞️-18:31🌇
  • 🌛चन्द्रास्तमयः—17:58; चन्द्रोदयः—05:56*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:16-10:49; मध्याह्नः—12:21-13:53; अपराह्णः—15:26-16:58; सायाह्नः—18:31-19:58
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:28-10:18; पूर्वाह्णः-मु॰2—11:56-12:46; अपराह्णः-मु॰2—14:24-15:14; सायाह्नः-मु॰2—16:52-17:41; सायाह्नः-मु॰3—17:41-18:31
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:11-01:31

  • राहुकालः—10:49-12:21; यमघण्टः—15:26-16:58; गुलिककालः—07:44-09:16

  • शूलम्—प्रतीची (►11:07); परिहारः–गुडम्