2022-08-28

कार्त्तिकः-08-01 , सिंहः-पूर्वफल्गुनी🌛🌌 , सिंहः-मघा-05-12🌞🌌 , नभस्यः-06-06🌞🪐 , भानुः

  • Indian civil date: 1944-06-06, Islamic: 1444-01-30 Al-Muḥarram, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►14:45; शुक्ल-द्वितीया►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►21:54; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — मघा►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — सिद्धः►25:39*; साध्यः►
  • २|🌛-🌞|करणम् — बवः►14:45; बालवः►27:06*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-166.20° → -165.16°), बुधः (-27.23° → -27.18°), शुक्रः (14.77° → 14.50°), गुरुः (147.46° → 148.52°), मङ्गलः (90.33° → 90.74°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:20🌞️-18:29🌇
  • 🌛चन्द्रोदयः—06:45; चन्द्रास्तमयः—19:17

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:16-10:48; मध्याह्नः—12:20-13:53; अपराह्णः—15:25-16:57; सायाह्नः—18:29-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:28-10:17; पूर्वाह्णः-मु॰2—11:56-12:45; अपराह्णः-मु॰2—14:23-15:13; सायाह्नः-मु॰2—16:51-17:40; सायाह्नः-मु॰3—17:40-18:29
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:10-01:31

  • राहुकालः—16:57-18:29; यमघण्टः—12:20-13:53; गुलिककालः—15:25-16:57

  • शूलम्—प्रतीची (►11:07); परिहारः–गुडम्

उत्सवाः

  • दर्श-स्थालीपाकः, दर्शेष्टिः, पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्

दर्शेष्टिः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

दर्श-स्थालीपाकः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details