2022-08-29

कार्त्तिकः-08-02 , कन्या-उत्तरफल्गुनी🌛🌌 , सिंहः-मघा-05-13🌞🌌 , नभस्यः-06-07🌞🪐 , सोमः

  • Indian civil date: 1944-06-07, Islamic: 1444-02-01 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►15:21; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►23:01; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — मघा►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — साध्यः►24:58*; शुभः►
  • २|🌛-🌞|करणम् — कौलवः►15:21; तैतिलः►27:30*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-27.18° → -27.07°), शनैश्चरः (-165.16° → -164.12°), मङ्गलः (90.74° → 91.16°), शुक्रः (14.50° → 14.24°), गुरुः (148.52° → 149.58°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:20🌞️-18:29🌇
  • 🌛चन्द्रोदयः—07:34; चन्द्रास्तमयः—19:56

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:16-10:48; मध्याह्नः—12:20-13:52; अपराह्णः—15:24-16:57; सायाह्नः—18:29-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:28-10:17; पूर्वाह्णः-मु॰2—11:56-12:45; अपराह्णः-मु॰2—14:23-15:12; सायाह्नः-मु॰2—16:50-17:40; सायाह्नः-मु॰3—17:40-18:29
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:10-01:30

  • राहुकालः—07:44-09:16; यमघण्टः—10:48-12:20; गुलिककालः—13:52-15:24

  • शूलम्—प्राची (►09:28); परिहारः–दधि