2022-08-30

कार्त्तिकः-08-03 , कन्या-हस्तः🌛🌌 , सिंहः-मघा-05-14🌞🌌 , नभस्यः-06-08🌞🪐 , मङ्गलः

  • Indian civil date: 1944-06-08, Islamic: 1444-02-02 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►15:33; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — हस्तः►23:47; चित्रा► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — मघा►26:48*; पूर्वफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — शुभः►23:59; शुक्लः►
  • २|🌛-🌞|करणम् — गरः►15:33; वणिजः►27:31*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-164.12° → -163.08°), मङ्गलः (91.16° → 91.58°), गुरुः (149.58° → 150.65°), बुधः (-27.07° → -26.92°), शुक्रः (14.24° → 13.97°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:20🌞️-18:28🌇
  • 🌛चन्द्रोदयः—08:23; चन्द्रास्तमयः—20:36

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:16-10:48; मध्याह्नः—12:20-13:52; अपराह्णः—15:24-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:28-10:17; पूर्वाह्णः-मु॰2—11:55-12:44; अपराह्णः-मु॰2—14:23-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:09-01:30

  • राहुकालः—15:24-16:56; यमघण्टः—09:16-10:48; गुलिककालः—12:20-13:52

  • शूलम्—उदीची (►11:06); परिहारः–क्षीरम्

उत्सवाः

  • सायन-वैधृतिः

सायन-वैधृतिः

  • 09:41→