2022-08-31

कार्त्तिकः-08-04 , कन्या-चित्रा🌛🌌 , सिंहः-पूर्वफल्गुनी-05-15🌞🌌 , नभस्यः-06-09🌞🪐 , बुधः

  • Indian civil date: 1944-06-09, Islamic: 1444-02-03 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►15:23; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — चित्रा►24:10*; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — शुक्लः►22:42; ब्रह्म►
  • २|🌛-🌞|करणम् — विष्टिः►15:23; बवः►27:09*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (91.58° → 92.01°), शनैश्चरः (-163.08° → -162.05°), शुक्रः (13.97° → 13.70°), बुधः (-26.92° → -26.71°), गुरुः (150.65° → 151.72°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:20🌞️-18:27🌇
  • 🌛चन्द्रोदयः—09:14; चन्द्रास्तमयः—21:18

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:44; साङ्गवः—09:16-10:48; मध्याह्नः—12:20-13:52; अपराह्णः—15:23-16:55; सायाह्नः—18:27-19:55
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:28-10:17; पूर्वाह्णः-मु॰2—11:55-12:44; अपराह्णः-मु॰2—14:22-15:11; सायाह्नः-मु॰2—16:49-17:38; सायाह्नः-मु॰3—17:38-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:09-01:30

  • राहुकालः—12:20-13:52; यमघण्टः—07:44-09:16; गुलिककालः—10:48-12:20

  • शूलम्—उदीची (►12:44); परिहारः–क्षीरम्

उत्सवाः

  • सायन-वैधृतिः

सायन-वैधृतिः

  • →08:36