2022-09-01

कार्त्तिकः-08-05 , तुला-स्वाती🌛🌌 , सिंहः-पूर्वफल्गुनी-05-16🌞🌌 , नभस्यः-06-10🌞🪐 , गुरुः

  • Indian civil date: 1944-06-10, Islamic: 1444-02-04 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►14:49; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — स्वाती►24:09*; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — ब्रह्म►21:06; इन्द्रः►
  • २|🌛-🌞|करणम् — बालवः►14:49; कौलवः►26:23*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-162.05° → -161.01°), बुधः (-26.71° → -26.44°), शुक्रः (13.70° → 13.44°), मङ्गलः (92.01° → 92.45°), गुरुः (151.72° → 152.79°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:19🌞️-18:27🌇
  • 🌛चन्द्रोदयः—10:07; चन्द्रास्तमयः—22:03

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:15-10:47; मध्याह्नः—12:19-13:51; अपराह्णः—15:23-16:55; सायाह्नः—18:27-19:55
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:28-10:17; पूर्वाह्णः-मु॰2—11:55-12:44; अपराह्णः-मु॰2—14:22-15:11; सायाह्नः-मु॰2—16:49-17:38; सायाह्नः-मु॰3—17:38-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:09-01:30

  • राहुकालः—13:51-15:23; यमघण्टः—06:12-07:43; गुलिककालः—09:15-10:47

  • शूलम्—दक्षिणा (►14:22); परिहारः–तैलम्