2022-09-02

कार्त्तिकः-08-06 , तुला-विशाखा🌛🌌 , सिंहः-पूर्वफल्गुनी-05-17🌞🌌 , नभस्यः-06-11🌞🪐 , शुक्रः

  • Indian civil date: 1944-06-11, Islamic: 1444-02-05 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►13:51; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — विशाखा►23:45; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — इन्द्रः►19:11; वैधृतिः►
  • २|🌛-🌞|करणम् — तैतिलः►13:51; गरः►25:13*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-26.44° → -26.11°), शुक्रः (13.44° → 13.17°), गुरुः (152.79° → 153.86°), मङ्गलः (92.45° → 92.88°), शनैश्चरः (-161.01° → -159.97°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:19🌞️-18:26🌇
  • 🌛चन्द्रोदयः—11:02; चन्द्रास्तमयः—22:52

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:15-10:47; मध्याह्नः—12:19-13:51; अपराह्णः—15:23-16:54; सायाह्नः—18:26-19:54
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:27-10:16; पूर्वाह्णः-मु॰2—11:54-12:43; अपराह्णः-मु॰2—14:21-15:10; सायाह्नः-मु॰2—16:48-17:37; सायाह्नः-मु॰3—17:37-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:08-01:29

  • राहुकालः—10:47-12:19; यमघण्टः—15:23-16:54; गुलिककालः—07:43-09:15

  • शूलम्—प्रतीची (►11:05); परिहारः–गुडम्