2022-09-03

कार्त्तिकः-08-07 , वृश्चिकः-अनूराधा🌛🌌 , सिंहः-पूर्वफल्गुनी-05-18🌞🌌 , नभस्यः-06-12🌞🪐 , शनिः

  • Indian civil date: 1944-06-12, Islamic: 1444-02-06 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►12:28; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — अनूराधा►22:55; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — वैधृतिः►16:55; विष्कम्भः►
  • २|🌛-🌞|करणम् — वणिजः►12:28; विष्टिः►23:37; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (92.88° → 93.33°), बुधः (-26.11° → -25.70°), शुक्रः (13.17° → 12.90°), गुरुः (153.86° → 154.94°), शनैश्चरः (-159.97° → -158.94°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:19🌞️-18:25🌇
  • 🌛चन्द्रोदयः—12:00; चन्द्रास्तमयः—23:45

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:15-10:47; मध्याह्नः—12:19-13:50; अपराह्णः—15:22-16:54; सायाह्नः—18:25-19:54
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:01; प्रातः-मु॰2—07:01-07:49; साङ्गवः-मु॰2—09:27-10:16; पूर्वाह्णः-मु॰2—11:54-12:43; अपराह्णः-मु॰2—14:21-15:10; सायाह्नः-मु॰2—16:48-17:37; सायाह्नः-मु॰3—17:37-18:25
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:08-01:29

  • राहुकालः—09:15-10:47; यमघण्टः—13:50-15:22; गुलिककालः—06:12-07:43

  • शूलम्—प्राची (►09:27); परिहारः–दधि