2022-09-05

कार्त्तिकः-08-09 , धनुः-मूला🌛🌌 , सिंहः-पूर्वफल्गुनी-05-20🌞🌌 , नभस्यः-06-14🌞🪐 , सोमः

  • Indian civil date: 1944-06-14, Islamic: 1444-02-08 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►08:28; शुक्ल-दशमी►29:54*; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — मूला►20:03; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — प्रीतिः►11:23; आयुष्मान्►
  • २|🌛-🌞|करणम् — कौलवः►08:28; तैतिलः►19:13; गरः►29:54*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (156.02° → 157.10°), मङ्गलः (93.78° → 94.23°), शुक्रः (12.64° → 12.37°), बुधः (-25.23° → -24.68°), शनैश्चरः (-157.90° → -156.87°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:18🌞️-18:24🌇
  • 🌛चन्द्रोदयः—14:01; चन्द्रास्तमयः—01:44*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:15-10:46; मध्याह्नः—12:18-13:49; अपराह्णः—15:21-16:53; सायाह्नः—18:24-19:53
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:27-10:16; पूर्वाह्णः-मु॰2—11:53-12:42; अपराह्णः-मु॰2—14:20-15:09; सायाह्नः-मु॰2—16:46-17:35; सायाह्नः-मु॰3—17:35-18:24
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:25; मध्यरात्रिः—23:07-01:29

  • राहुकालः—07:43-09:15; यमघण्टः—10:46-12:18; गुलिककालः—13:49-15:21

  • शूलम्—प्राची (►09:27); परिहारः–दधि