2022-09-06

कार्त्तिकः-08-11 , धनुः-पूर्वाषाढा🌛🌌 , सिंहः-पूर्वफल्गुनी-05-21🌞🌌 , नभस्यः-06-15🌞🪐 , मङ्गलः

  • Indian civil date: 1944-06-15, Islamic: 1444-02-09 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►27:05*; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►18:07; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — आयुष्मान्►08:10; सौभाग्यः►28:45*; शोभनः►
  • २|🌛-🌞|करणम् — वणिजः►16:31; विष्टिः►27:05*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - बुधः (-24.68° → -24.05°), शुक्रः (12.37° → 12.10°), गुरुः (157.10° → 158.18°), मङ्गलः (94.23° → 94.69°), शनैश्चरः (-156.87° → -155.83°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:18🌞️-18:23🌇
  • 🌛चन्द्रोदयः—15:01; चन्द्रास्तमयः—02:47*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:15-10:46; मध्याह्नः—12:18-13:49; अपराह्णः—15:20-16:52; सायाह्नः—18:23-19:52
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:27-10:16; पूर्वाह्णः-मु॰2—11:53-12:42; अपराह्णः-मु॰2—14:20-15:08; सायाह्नः-मु॰2—16:46-17:35; सायाह्नः-मु॰3—17:35-18:23
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:07-01:28

  • राहुकालः—15:20-16:52; यमघण्टः—09:15-10:46; गुलिककालः—12:18-13:49

  • शूलम्—उदीची (►11:04); परिहारः–क्षीरम्