2022-09-07

कार्त्तिकः-08-12 , मकरः-उत्तराषाढा🌛🌌 , सिंहः-पूर्वफल्गुनी-05-22🌞🌌 , नभस्यः-06-16🌞🪐 , बुधः

  • Indian civil date: 1944-06-16, Islamic: 1444-02-10 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►24:05*; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►15:58; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — शोभनः►25:11*; अतिगण्डः►
  • २|🌛-🌞|करणम् — बवः►13:36; बालवः►24:05*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (94.69° → 95.16°), गुरुः (158.18° → 159.27°), बुधः (-24.05° → -23.33°), शनैश्चरः (-155.83° → -154.80°), शुक्रः (12.10° → 11.83°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:17🌞️-18:23🌇
  • 🌛चन्द्रोदयः—15:58; चन्द्रास्तमयः—03:50*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:14-10:46; मध्याह्नः—12:17-13:49; अपराह्णः—15:20-16:51; सायाह्नः—18:23-19:51
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:27-10:15; पूर्वाह्णः-मु॰2—11:53-12:42; अपराह्णः-मु॰2—14:19-15:08; सायाह्नः-मु॰2—16:45-17:34; सायाह्नः-मु॰3—17:34-18:23
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:06-01:28

  • राहुकालः—12:17-13:49; यमघण्टः—07:43-09:14; गुलिककालः—10:46-12:17

  • शूलम्—उदीची (►12:42); परिहारः–क्षीरम्