2022-09-08

कार्त्तिकः-08-13 , मकरः-श्रवणः🌛🌌 , सिंहः-पूर्वफल्गुनी-05-23🌞🌌 , नभस्यः-06-17🌞🪐 , गुरुः

  • Indian civil date: 1944-06-17, Islamic: 1444-02-11 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►21:03; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — श्रवणः►13:43; श्रविष्ठा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — अतिगण्डः►21:36; सुकर्म►
  • २|🌛-🌞|करणम् — कौलवः►10:34; तैतिलः►21:03; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (159.27° → 160.36°), बुधः (-23.33° → -22.52°), शुक्रः (11.83° → 11.57°), मङ्गलः (95.16° → 95.63°), शनैश्चरः (-154.80° → -153.76°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:17🌞️-18:22🌇
  • 🌛चन्द्रोदयः—16:51; चन्द्रास्तमयः—04:51*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:14-10:46; मध्याह्नः—12:17-13:48; अपराह्णः—15:19-16:51; सायाह्नः—18:22-19:51
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:26-10:15; पूर्वाह्णः-मु॰2—11:53-12:41; अपराह्णः-मु॰2—14:19-15:07; सायाह्नः-मु॰2—16:45-17:33; सायाह्नः-मु॰3—17:33-18:22
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:06-01:28

  • राहुकालः—13:48-15:19; यमघण्टः—06:12-07:43; गुलिककालः—09:14-10:46

  • शूलम्—दक्षिणा (►14:19); परिहारः–तैलम्