2022-09-12

कार्त्तिकः-08-17 , मीनः-उत्तरप्रोष्ठपदा🌛🌌 , सिंहः-पूर्वफल्गुनी-05-27🌞🌌 , नभस्यः-06-21🌞🪐 , सोमः

  • Indian civil date: 1944-06-21, Islamic: 1444-02-15 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►11:35; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►06:56; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — गण्डः►09:26; वृद्धिः►
  • २|🌛-🌞|करणम् — गरः►11:35; वणिजः►23:01; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-19.48° → -18.26°), शुक्रः (10.76° → 10.50°), मङ्गलः (97.08° → 97.58°), शनैश्चरः (-150.66° → -149.63°), गुरुः (163.63° → 164.73°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:15🌞️-18:19🌇
  • 🌛चन्द्रास्तमयः—07:40; चन्द्रोदयः—19:53

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:14-10:45; मध्याह्नः—12:15-13:46; अपराह्णः—15:17-16:48; सायाह्नः—18:19-19:48
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:26-10:14; पूर्वाह्णः-मु॰2—11:51-12:40; अपराह्णः-मु॰2—14:17-15:05; सायाह्नः-मु॰2—16:42-17:31; सायाह्नः-मु॰3—17:31-18:19
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:04-01:27

  • राहुकालः—07:43-09:14; यमघण्टः—10:45-12:15; गुलिककालः—13:46-15:17

  • शूलम्—प्राची (►09:26); परिहारः–दधि

उत्सवाः

  • सायन-व्यतीपातः

सायन-व्यतीपातः

  • →06:46