2022-09-15

कार्त्तिकः-08-20 , मेषः-अपभरणी🌛🌌 , सिंहः-उत्तरफल्गुनी-05-30🌞🌌 , नभस्यः-06-24🌞🪐 , गुरुः

  • Indian civil date: 1944-06-24, Islamic: 1444-02-18 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►11:00; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — अपभरणी►08:02; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — हर्षणः►29:22*; वज्रम्►
  • २|🌛-🌞|करणम् — तैतिलः►11:00; गरः►23:35; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - गुरुः (166.93° → 168.03°), मङ्गलः (98.59° → 99.10°), शनैश्चरः (-147.57° → -146.54°), शुक्रः (9.96° → 9.70°), बुधः (-15.46° → -13.90°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:14🌞️-18:17🌇
  • 🌛चन्द्रास्तमयः—10:19; चन्द्रोदयः—22:05

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:13-10:44; मध्याह्नः—12:14-13:45; अपराह्णः—15:16-16:46; सायाह्नः—18:17-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:25-10:13; पूर्वाह्णः-मु॰2—11:50-12:39; अपराह्णः-मु॰2—14:15-15:04; सायाह्नः-मु॰2—16:40-17:29; सायाह्नः-मु॰3—17:29-18:17
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—23:03-01:26

  • राहुकालः—13:45-15:16; यमघण्टः—06:12-07:42; गुलिककालः—09:13-10:44

  • शूलम्—दक्षिणा (►14:15); परिहारः–तैलम्