2022-09-17

कार्त्तिकः-08-22 , वृषभः-रोहिणी🌛🌌 , कन्या-उत्तरफल्गुनी-06-01🌞🌌 , नभस्यः-06-26🌞🪐 , शनिः

  • Indian civil date: 1944-06-26, Islamic: 1444-02-20 Ṣafar, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►14:14; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — रोहिणी►12:18; मृगशीर्षम्► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►
    • राशि-मासः — श्रावणः►06:51; भाद्रपदः►

  • 🌛+🌞योगः — सिद्धिः►
  • २|🌛-🌞|करणम् — बवः►14:14; बालवः►27:21*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (-12.23° → -10.45°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (99.62° → 100.15°), शुक्रः (9.43° → 9.16°), गुरुः (169.13° → 170.24°), शनैश्चरः (-145.51° → -144.48°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:14🌞️-18:16🌇
  • 🌛चन्द्रास्तमयः—12:02; चन्द्रोदयः—23:40

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:13-10:43; मध्याह्नः—12:14-13:44; अपराह्णः—15:15-16:45; सायाह्नः—18:16-19:45
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:25-10:13; पूर्वाह्णः-मु॰2—11:50-12:38; अपराह्णः-मु॰2—14:14-15:03; सायाह्नः-मु॰2—16:39-17:27; सायाह्नः-मु॰3—17:27-18:16
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—23:02-01:25

  • राहुकालः—09:13-10:43; यमघण्टः—13:44-15:15; गुलिककालः—06:12-07:42

  • शूलम्—प्राची (►09:25); परिहारः–दधि