2022-09-18

कार्त्तिकः-08-23 , मिथुनम्-मृगशीर्षम्🌛🌌 , कन्या-उत्तरफल्गुनी-06-02🌞🌌 , नभस्यः-06-27🌞🪐 , भानुः

  • Indian civil date: 1944-06-27, Islamic: 1444-02-21 Ṣafar, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►16:33; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►15:08; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — सिद्धिः►06:28; व्यतीपातः►
  • २|🌛-🌞|करणम् — कौलवः►16:33; तैतिलः►29:47*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (-10.45° → -8.58°), शुक्रः (9.16° → 8.89°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (170.24° → 171.34°), शनैश्चरः (-144.48° → -143.45°), मङ्गलः (100.15° → 100.69°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:13🌞️-18:15🌇
  • 🌛चन्द्रास्तमयः—12:52; चन्द्रोदयः—00:29*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:12-10:43; मध्याह्नः—12:13-13:44; अपराह्णः—15:14-16:45; सायाह्नः—18:15-19:45
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:25-10:13; पूर्वाह्णः-मु॰2—11:49-12:37; अपराह्णः-मु॰2—14:14-15:02; सायाह्नः-मु॰2—16:39-17:27; सायाह्नः-मु॰3—17:27-18:15
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—23:02-01:25

  • राहुकालः—16:45-18:15; यमघण्टः—12:13-13:44; गुलिककालः—15:14-16:45

  • शूलम्—प्रतीची (►11:01); परिहारः–गुडम्