2022-09-19

कार्त्तिकः-08-24 , मिथुनम्-आर्द्रा🌛🌌 , कन्या-उत्तरफल्गुनी-06-03🌞🌌 , नभस्यः-06-28🌞🪐 , सोमः

  • Indian civil date: 1944-06-28, Islamic: 1444-02-22 Ṣafar, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►19:02; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►18:08; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — व्यतीपातः►07:23; वरीयान्►
  • २|🌛-🌞|करणम् — गरः►19:02; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (8.89° → 8.63°), बुधः (-8.58° → -6.64°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (100.69° → 101.23°), शनैश्चरः (-143.45° → -142.42°), गुरुः (171.34° → 172.45°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:13🌞️-18:14🌇
  • 🌛चन्द्रास्तमयः—13:41; चन्द्रोदयः—01:19*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:12-10:43; मध्याह्नः—12:13-13:43; अपराह्णः—15:14-16:44; सायाह्नः—18:14-19:44
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:24-10:13; पूर्वाह्णः-मु॰2—11:49-12:37; अपराह्णः-मु॰2—14:13-15:02; सायाह्नः-मु॰2—16:38-17:26; सायाह्नः-मु॰3—17:26-18:14
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—23:01-01:25

  • राहुकालः—07:42-09:12; यमघण्टः—10:43-12:13; गुलिककालः—13:43-15:14

  • शूलम्—प्राची (►09:24); परिहारः–दधि