2022-09-21

कार्त्तिकः-08-26 , कर्कटः-पुष्यः🌛🌌 , कन्या-उत्तरफल्गुनी-06-05🌞🌌 , नभस्यः-06-30🌞🪐 , बुधः

  • Indian civil date: 1944-06-30, Islamic: 1444-02-24 Ṣafar, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►23:35; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — पुष्यः►23:44; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — परिघः►09:07; शिवः►
  • २|🌛-🌞|करणम् — बवः►10:33; बालवः►23:35; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (8.36° → 8.10°), बुधः (-4.63° → -2.59°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (101.78° → 102.34°), शनैश्चरः (-141.39° → -140.37°), गुरुः (173.56° → 174.67°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:12🌞️-18:13🌇
  • 🌛चन्द्रास्तमयः—15:12; चन्द्रोदयः—03:00*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:12-10:42; मध्याह्नः—12:12-13:42; अपराह्णः—15:13-16:43; सायाह्नः—18:13-19:43
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:24-10:12; पूर्वाह्णः-मु॰2—11:48-12:36; अपराह्णः-मु॰2—14:12-15:01; सायाह्नः-मु॰2—16:37-17:25; सायाह्नः-मु॰3—17:25-18:13
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—23:00-01:24

  • राहुकालः—12:12-13:42; यमघण्टः—07:42-09:12; गुलिककालः—10:42-12:12

  • शूलम्—उदीची (►12:36); परिहारः–क्षीरम्