2022-09-22

कार्त्तिकः-08-27 , कर्कटः-आश्रेषा🌛🌌 , कन्या-उत्तरफल्गुनी-06-06🌞🌌 , नभस्यः-06-31🌞🪐 , गुरुः

  • Indian civil date: 1944-06-31, Islamic: 1444-02-25 Ṣafar, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►25:18*; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►26:00*; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — शिवः►09:39; सिद्धः►
  • २|🌛-🌞|करणम् — कौलवः►12:30; तैतिलः►25:18*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - बुधः (-2.59° → -0.53°), शुक्रः (8.10° → 7.83°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-140.37° → -139.34°), गुरुः (174.67° → 175.78°), मङ्गलः (102.34° → 102.91°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:12🌞️-18:12🌇
  • 🌛चन्द्रास्तमयः—15:54; चन्द्रोदयः—03:49*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:12-10:42; मध्याह्नः—12:12-13:42; अपराह्णः—15:12-16:42; सायाह्नः—18:12-19:42
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:24-10:12; पूर्वाह्णः-मु॰2—11:48-12:36; अपराह्णः-मु॰2—14:12-15:00; सायाह्नः-मु॰2—16:36-17:24; सायाह्नः-मु॰3—17:24-18:12
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—23:00-01:24

  • राहुकालः—13:42-15:12; यमघण्टः—06:12-07:42; गुलिककालः—09:12-10:42

  • शूलम्—दक्षिणा (►14:12); परिहारः–तैलम्