2022-09-24

कार्त्तिकः-08-29 , सिंहः-पूर्वफल्गुनी🌛🌌 , कन्या-उत्तरफल्गुनी-06-08🌞🌌 , इषः-07-02🌞🪐 , शनिः

  • Indian civil date: 1944-07-02, Islamic: 1444-02-27 Ṣafar, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►27:12*; अमावास्या►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►29:05*; उत्तरफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — साध्यः►09:37; शुभः►
  • २|🌛-🌞|करणम् — विष्टिः►14:55; शकुनिः►27:12*; चतुष्पात्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (7.56° → 7.30°), बुधः (1.53° → 3.54°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (176.90° → 178.01°), मङ्गलः (103.48° → 104.07°), शनैश्चरः (-138.32° → -137.29°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:11🌞️-18:11🌇
  • 🌛चन्द्रास्तमयः—17:15; चन्द्रोदयः—05:28*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:11-10:41; मध्याह्नः—12:11-13:41; अपराह्णः—15:11-16:41; सायाह्नः—18:11-19:41
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:23-10:11; पूर्वाह्णः-मु॰2—11:47-12:35; अपराह्णः-मु॰2—14:11-14:59; सायाह्नः-मु॰2—16:35-17:23; सायाह्नः-मु॰3—17:23-18:11
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—22:59-01:23

  • राहुकालः—09:11-10:41; यमघण्टः—13:41-15:11; गुलिककालः—06:12-07:42

  • शूलम्—प्राची (►09:23); परिहारः–दधि

उत्सवाः

  • सायन-वैधृतिः

सायन-वैधृतिः

  • 18:29→