2022-09-27

मार्गशीर्षः-09-02 , कन्या-हस्तः🌛🌌 , कन्या-उत्तरफल्गुनी-06-11🌞🌌 , इषः-07-05🌞🪐 , मङ्गलः

  • Indian civil date: 1944-07-05, Islamic: 1444-03-01 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►26:28*; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — हस्तः►06:14; चित्रा►30:12*; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►12:11; हस्तः►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — ब्रह्म►06:38; इन्द्रः►28:58*; वैधृतिः►
  • २|🌛-🌞|करणम् — बालवः►14:51; कौलवः►26:28*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - बुधः (7.35° → 9.10°), शुक्रः (6.77° → 6.50°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-135.24° → -134.22°), गुरुः (-179.76° → -178.65°), मङ्गलः (105.26° → 105.86°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:10🌞️-18:09🌇
  • 🌛चन्द्रोदयः—07:09; चन्द्रास्तमयः—19:16

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:11-10:41; मध्याह्नः—12:10-13:40; अपराह्णः—15:09-16:39; सायाह्नः—18:09-19:39
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:23-10:11; पूर्वाह्णः-मु॰2—11:46-12:34; अपराह्णः-मु॰2—14:10-14:57; सायाह्नः-मु॰2—16:33-17:21; सायाह्नः-मु॰3—17:21-18:09
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:58-01:22

  • राहुकालः—15:09-16:39; यमघण्टः—09:11-10:41; गुलिककालः—12:10-13:40

  • शूलम्—उदीची (►10:58); परिहारः–क्षीरम्