2022-09-30

मार्गशीर्षः-09-05 , वृश्चिकः-अनूराधा🌛🌌 , कन्या-हस्तः-06-14🌞🌌 , इषः-07-08🌞🪐 , शुक्रः

  • Indian civil date: 1944-07-08, Islamic: 1444-03-04 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►22:35; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — अनूराधा►28:16*; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — प्रीतिः►22:27; आयुष्मान्►
  • २|🌛-🌞|करणम् — बवः►11:24; बालवः►22:35; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - बुधः (12.17° → 13.48°), शुक्रः (5.97° → 5.71°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-132.18° → -131.16°), गुरुः (-176.41° → -175.30°), मङ्गलः (107.11° → 107.74°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:09🌞️-18:06🌇
  • 🌛चन्द्रोदयः—09:55; चन्द्रास्तमयः—21:41

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:11-10:40; मध्याह्नः—12:09-13:38; अपराह्णः—15:08-16:37; सायाह्नः—18:06-19:37
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:22-10:10; पूर्वाह्णः-मु॰2—11:45-12:33; अपराह्णः-मु॰2—14:08-14:56; सायाह्नः-मु॰2—16:31-17:19; सायाह्नः-मु॰3—17:19-18:06
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:57-01:22

  • राहुकालः—10:40-12:09; यमघण्टः—15:08-16:37; गुलिककालः—07:41-09:11

  • शूलम्—प्रतीची (►10:58); परिहारः–गुडम्