2022-10-01

मार्गशीर्षः-09-06 , वृश्चिकः-ज्येष्ठा🌛🌌 , कन्या-हस्तः-06-15🌞🌌 , इषः-07-09🌞🪐 , शनिः

  • Indian civil date: 1944-07-09, Islamic: 1444-03-05 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►20:47; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►27:09*; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — आयुष्मान्►19:53; सौभाग्यः►
  • २|🌛-🌞|करणम् — कौलवः►09:42; तैतिलः►20:47; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (5.71° → 5.44°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-131.16° → -130.14°), गुरुः (-175.30° → -174.18°), मङ्गलः (107.74° → 108.39°), बुधः (13.48° → 14.61°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:09🌞️-18:06🌇
  • 🌛चन्द्रोदयः—10:55; चन्द्रास्तमयः—22:38

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:10-10:40; मध्याह्नः—12:09-13:38; अपराह्णः—15:07-16:37; सायाह्नः—18:06-19:37
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-06:59; प्रातः-मु॰2—06:59-07:47; साङ्गवः-मु॰2—09:22-10:10; पूर्वाह्णः-मु॰2—11:45-12:33; अपराह्णः-मु॰2—14:08-14:55; सायाह्नः-मु॰2—16:31-17:18; सायाह्नः-मु॰3—17:18-18:06
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:56-01:21

  • राहुकालः—09:10-10:40; यमघण्टः—13:38-15:07; गुलिककालः—06:12-07:41

  • शूलम्—प्राची (►09:22); परिहारः–दधि