2022-10-02

मार्गशीर्षः-09-07 , धनुः-मूला🌛🌌 , कन्या-हस्तः-06-16🌞🌌 , इषः-07-10🌞🪐 , भानुः

  • Indian civil date: 1944-07-10, Islamic: 1444-03-06 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►18:47; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — मूला►25:50*; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — सौभाग्यः►17:09; शोभनः►
  • २|🌛-🌞|करणम् — गरः►07:48; वणिजः►18:47; विष्टिः►29:43*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (5.44° → 5.18°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (108.39° → 109.04°), गुरुः (-174.18° → -173.07°), शनैश्चरः (-130.14° → -129.13°), बुधः (14.61° → 15.56°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:09🌞️-18:05🌇
  • 🌛चन्द्रोदयः—11:55; चन्द्रास्तमयः—23:37

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:10-10:39; मध्याह्नः—12:09-13:38; अपराह्णः—15:07-16:36; सायाह्नः—18:05-19:36
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-06:59; प्रातः-मु॰2—06:59-07:47; साङ्गवः-मु॰2—09:22-10:10; पूर्वाह्णः-मु॰2—11:45-12:32; अपराह्णः-मु॰2—14:07-14:55; सायाह्नः-मु॰2—16:30-17:18; सायाह्नः-मु॰3—17:18-18:05
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:56-01:21

  • राहुकालः—16:36-18:05; यमघण्टः—12:09-13:38; गुलिककालः—15:07-16:36

  • शूलम्—प्रतीची (►10:57); परिहारः–गुडम्