2022-10-03

मार्गशीर्षः-09-08 , धनुः-पूर्वाषाढा🌛🌌 , कन्या-हस्तः-06-17🌞🌌 , इषः-07-11🌞🪐 , सोमः

  • Indian civil date: 1944-07-11, Islamic: 1444-03-07 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►16:38; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►24:22*; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — शोभनः►14:17; अतिगण्डः►
  • २|🌛-🌞|करणम् — बवः►16:38; बालवः►27:30*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - शुक्रः (5.18° → 4.92°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-129.13° → -128.11°), बुधः (15.56° → 16.35°), मङ्गलः (109.04° → 109.70°), गुरुः (-173.07° → -171.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:08🌞️-18:04🌇
  • 🌛चन्द्रोदयः—12:54; चन्द्रास्तमयः—00:39*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:10-10:39; मध्याह्नः—12:08-13:37; अपराह्णः—15:06-16:35; सायाह्नः—18:04-19:35
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-06:59; प्रातः-मु॰2—06:59-07:47; साङ्गवः-मु॰2—09:22-10:09; पूर्वाह्णः-मु॰2—11:44-12:32; अपराह्णः-मु॰2—14:07-14:54; सायाह्नः-मु॰2—16:29-17:17; सायाह्नः-मु॰3—17:17-18:04
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:55-01:21

  • राहुकालः—07:41-09:10; यमघण्टः—10:39-12:08; गुलिककालः—13:37-15:06

  • शूलम्—प्राची (►09:22); परिहारः–दधि