2022-10-04

मार्गशीर्षः-09-09 , मकरः-उत्तराषाढा🌛🌌 , कन्या-हस्तः-06-18🌞🌌 , इषः-07-12🌞🪐 , मङ्गलः

  • Indian civil date: 1944-07-12, Islamic: 1444-03-08 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►14:21; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►22:48; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — अतिगण्डः►11:18; सुकर्म►
  • २|🌛-🌞|करणम् — कौलवः►14:21; तैतिलः►25:11*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - शुक्रः (4.92° → 4.65°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-128.11° → -127.09°), मङ्गलः (109.70° → 110.37°), गुरुः (-171.95° → -170.83°), बुधः (16.35° → 16.97°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:08🌞️-18:04🌇
  • 🌛चन्द्रोदयः—13:51; चन्द्रास्तमयः—01:40*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:10-10:39; मध्याह्नः—12:08-13:37; अपराह्णः—15:06-16:35; सायाह्नः—18:04-19:35
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-06:59; प्रातः-मु॰2—06:59-07:47; साङ्गवः-मु॰2—09:22-10:09; पूर्वाह्णः-मु॰2—11:44-12:32; अपराह्णः-मु॰2—14:07-14:54; सायाह्नः-मु॰2—16:29-17:16; सायाह्नः-मु॰3—17:16-18:04
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:55-01:21

  • राहुकालः—15:06-16:35; यमघण्टः—09:10-10:39; गुलिककालः—12:08-13:37

  • शूलम्—उदीची (►10:57); परिहारः–क्षीरम्