2022-10-05

मार्गशीर्षः-09-10 , मकरः-श्रवणः🌛🌌 , कन्या-हस्तः-06-19🌞🌌 , इषः-07-13🌞🪐 , बुधः

  • Indian civil date: 1944-07-13, Islamic: 1444-03-09 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►12:00; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — श्रवणः►21:12; श्रविष्ठा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — सुकर्म►08:16; धृतिः►29:13*; शूलः►
  • २|🌛-🌞|करणम् — गरः►12:00; वणिजः►22:50; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - शुक्रः (4.65° → 4.39°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (110.37° → 111.06°), शनैश्चरः (-127.09° → -126.08°), बुधः (16.97° → 17.42°), गुरुः (-170.83° → -169.72°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:08🌞️-18:03🌇
  • 🌛चन्द्रोदयः—14:43; चन्द्रास्तमयः—02:40*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:10-10:39; मध्याह्नः—12:08-13:36; अपराह्णः—15:05-16:34; सायाह्नः—18:03-19:34
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-06:59; प्रातः-मु॰2—06:59-07:47; साङ्गवः-मु॰2—09:22-10:09; पूर्वाह्णः-मु॰2—11:44-12:31; अपराह्णः-मु॰2—14:06-14:53; सायाह्नः-मु॰2—16:28-17:16; सायाह्नः-मु॰3—17:16-18:03
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:55-01:21

  • राहुकालः—12:08-13:36; यमघण्टः—07:41-09:10; गुलिककालः—10:39-12:08

  • शूलम्—उदीची (►12:31); परिहारः–क्षीरम्