2022-10-08

मार्गशीर्षः-09-14 , कुम्भः-पूर्वप्रोष्ठपदा🌛🌌 , कन्या-हस्तः-06-22🌞🌌 , इषः-07-16🌞🪐 , शनिः

  • Indian civil date: 1944-07-16, Islamic: 1444-03-12 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►27:42*; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►17:05; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — वृद्धिः►20:49; ध्रुवः►
  • २|🌛-🌞|करणम् — गरः►16:31; वणिजः►27:42*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (3.86° → 3.60°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-124.05° → -123.04°), मङ्गलः (112.45° → 113.16°), गुरुः (-167.49° → -166.38°), बुधः (17.89° → 17.92°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:07🌞️-18:01🌇
  • 🌛चन्द्रोदयः—17:02; चन्द्रास्तमयः—05:27*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:09-10:38; मध्याह्नः—12:07-13:35; अपराह्णः—15:04-16:33; सायाह्नः—18:01-19:33
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:09; पूर्वाह्णः-मु॰2—11:43-12:30; अपराह्णः-मु॰2—14:05-14:52; सायाह्नः-मु॰2—16:27-17:14; सायाह्नः-मु॰3—17:14-18:01
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:54-01:20

  • राहुकालः—09:09-10:38; यमघण्टः—13:35-15:04; गुलिककालः—06:12-07:41

  • शूलम्—प्राची (►09:21); परिहारः–दधि